A 40-13 Kulapañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 40/13
Title: Kulapañcāśikā
Dimensions: 29.5 x 4.5 cm x 6 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:
Reel No. A 40-13 Inventory No. 36516
Title Kulapañcāśikā
Author Matsanda/ Matsyendra
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Old Newari
Material palm-leaf
State complete
Size 29.5 x 4.5 cm
Binding Hole 1, centre-left
Folios 6
Lines per Folio 5
Foliation letters in the left margin of the verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1076
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||
ajarāmarapadaṃ vyāptitṛptimantra maheśvaraḥ |
namāmi sarvadevāṃ deva mantratantraharam ||
kailāse tu mahādeva anantaṃ kalpacoditam |
kramāgatamahājñānaṃ bhāṣitan divyarūpiṇam ||
ṛṣibhiś ca surai siddhai gaṇaiś ca parivāritam |
pṛcchatīsa umā samyakkāyatī parameśvaraḥ ||
devy uvāca ||
śrutāni sarvvaśāstrāṇi tvayā nigaditaṃ mamaḥ |
yogamārga kulañ ceti śrutaubhau nāvadhāritau || (fol. 1v1–3)
yogamārgga (!) kulañ ceti dvidhā niṣpattikāraṇam |
tantrayogaṃ vadiṣyāmi kulābhivyaktakāraṇam ||
piṇḍasthañ ca padasthañ ca rūpasthaṃ rūpavarjjitaṃ |
caturddhā bhidyate yoga piṇḍastham vakṣyate dhunā || (fol. 1v4–2r1)
End
devy uvāca ||
ananyamanasā deva dīkṣā brūhi maheśvaraḥ |
sārāsārataraṃ saṃmyak aśeṣakalmasāpahaṃ ||
īśvarauvāca ||
janmaṇḍalamadhyasthaṃ hrī kṣāṃ vidyā prayojitā |
pāsastobhādikā dīkṣāṅ karoti vividhāni tu ||
devy uvāca ||
adya me saphalañ janma, adya me saphalaṃ tapaḥ |
devatvañ cādya saphalaṃ tvayā tuṣṭena śaṅkaraḥ || || (fol. 6v2–4)
Colophon
iti kulapañcāśikāyāṃ śrīmatsandapādāvatāre pañcamaḥ paṭalaḥ samāptaḥ || || śliślokaśata || ○ || || || (fol. 6v4–5)
Microfilm Details
Reel No. A 40/13
Date of Filming 27-09-70
Exposures 8
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 05-08-2004
Bibliography