A 40-13 Kulapañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/13
Title: Kulapañcāśikā
Dimensions: 29.5 x 4.5 cm x 6 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. A 40-13 Inventory No. 36516

Title Kulapañcāśikā

Author Matsanda/ Matsyendra

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Old Newari

Material palm-leaf

State complete

Size 29.5 x 4.5 cm

Binding Hole 1, centre-left

Folios 6

Lines per Folio 5

Foliation letters in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1076

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||

ajarāmarapadaṃ vyāptitṛptimantra maheśvaraḥ |

namāmi sarvadevāṃ deva mantratantraharam ||

kailāse tu mahādeva anantaṃ kalpacoditam |

kramāgatamahājñānaṃ bhāṣitan divyarūpiṇam ||

ṛṣibhiś ca surai siddhai gaṇaiś ca parivāritam |

pṛcchatīsa umā samyakkāyatī parameśvaraḥ ||

devy uvāca ||

śrutāni sarvvaśāstrāṇi tvayā nigaditaṃ mamaḥ |

yogamārga kulañ ceti śrutaubhau nāvadhāritau || (fol. 1v1–3)

yogamārgga (!) kulañ ceti dvidhā niṣpattikāraṇam |

tantrayogaṃ vadiṣyāmi kulābhivyaktakāraṇam ||

piṇḍasthañ ca padasthañ ca rūpasthaṃ rūpavarjjitaṃ |

caturddhā bhidyate yoga piṇḍastham vakṣyate dhunā || (fol. 1v4–2r1)

End

devy uvāca ||

ananyamanasā deva dīkṣā brūhi maheśvaraḥ |

sārāsārataraṃ saṃmyak aśeṣakalmasāpahaṃ ||

īśvarauvāca ||

janmaṇḍalamadhyasthaṃ hrī kṣāṃ vidyā prayojitā |

pāsastobhādikā dīkṣāṅ karoti vividhāni tu ||

devy uvāca ||

adya me saphalañ janma, adya me saphalaṃ tapaḥ |

devatvañ cādya saphalaṃ tvayā tuṣṭena śaṅkaraḥ || || (fol. 6v2–4)

Colophon

iti kulapañcāśikāyāṃ śrīmatsandapādāvatāre pañcamaḥ paṭalaḥ samāptaḥ || || śliślokaśata || ○ || || || (fol. 6v4–5)

Microfilm Details

Reel No. A 40/13

Date of Filming 27-09-70

Exposures 8

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-08-2004

Bibliography